- सान्त्व् _sāntv
- सान्त्व् 1 U. (सान्त्वयति-ते) To pacify, appease, conciliate, soothe, comfort; ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले Bk.3.23.*****सान्त्वः, सान्त्वा, सान्त्वम्, सान्त्वनम्, -ना [सान्त्व् अच् ल्युट् वा]1 Appeasing, pacification, consolation.-2 Consiliation, mild or gentle means; Kau. A.2.1; सान्त्वं हि नाम दुर्विनीतानामौषधम् Pañcharātram 1; बबन्ध सन्त्वेन फलेन चैतान् Bu. Ch.2.42; चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया Śi.2.54; न संरम्भेण सिध्यन्ति सर्वे$र्थाः सान्त्वया यथा Bhāg.8. 6.24; Pt.3.27.-3 Kind or conciliatory words; सान्त्वं बभाषे न च नार्थवद् यत् Bu. Ch.2.38.-4 Mildness.-5 Friendly salutation and inquiry.
Sanskrit-English dictionary. 2013.